B 117-2 Kumārītantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 117/2
Title: Kumārītantra
Dimensions: 30 x 7.5 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/145
Remarks:


Reel No. B 117-2 Inventory No. 36947

Title Kumārītantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 30. 0 x 7. 0 cm

Folios 12

Lines per Folio 7

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/145

Manuscript Features

Excerpts

Beginning

❖ śrīgurubhyo namaḥ || oṃ namaḥ śivāya ||

kailāsaśikharāsīnaṃ, caṃdrakhaṇḍavirājitaṃ |

papraccha, parayā bhaktyā gaurī natvā vṛṣadhvajaṃ || 1 || (2) ||     ||

śrīdevy uvāca ||

bhaga[[va]]n sarvvadharmmajña, sarvvaśāstrārthakovida |

kenopāyena ca kalau, narā gacchanti sadgatiṃ || 2 ||

tan me vada mahāde(3)va, yadi te sti dayā mayi ||     ||

bhairava uvāca ||

asti guhyatamaṃ hy eta,d ānaṃdaikasanātanaṃ |

atīva ca sugopyaṃ tu, kathituṃ naiva śakya(4)te || 3 || (fol. 1v1–4)

End

kṛṣṇapuṣpaiḥ pūjayitvā, dhyātvā caiva digaṃvarīṃ |

(garbbha)yutaṃ (5)  śmaśāne ca, śatruṇāṃ ⟪va⟫ maraṇaṃ bhavet || 16 ||

kālīkalpam idaṃ proktaṃ, gopayen mātṛjāravat |

gopane sarvasiddhiḥ syā(6)t prakāśe maraṇaṃ bhavet || 17 ||     || (fol. 12r4–6)

Colophon

iti kumārītantre paramarahasye kālīyugaṃvarṇane (!) kālīkalpaḥ samāptaḥ ||     || (fol. 12r6)

Microfilm Details

Reel No. B 117/2

Date of Filming 07-10-1971

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 17-10-2006

Bibliography